Sanskrit tools

Sanskrit declension


Declension of गौतमि gautami, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमिः gautamiḥ
गौतमी gautamī
गौतमयः gautamayaḥ
Vocative गौतमे gautame
गौतमी gautamī
गौतमयः gautamayaḥ
Accusative गौतमिम् gautamim
गौतमी gautamī
गौतमीन् gautamīn
Instrumental गौतमिना gautaminā
गौतमिभ्याम् gautamibhyām
गौतमिभिः gautamibhiḥ
Dative गौतमये gautamaye
गौतमिभ्याम् gautamibhyām
गौतमिभ्यः gautamibhyaḥ
Ablative गौतमेः gautameḥ
गौतमिभ्याम् gautamibhyām
गौतमिभ्यः gautamibhyaḥ
Genitive गौतमेः gautameḥ
गौतम्योः gautamyoḥ
गौतमीनाम् gautamīnām
Locative गौतमौ gautamau
गौतम्योः gautamyoḥ
गौतमिषु gautamiṣu