Sanskrit tools

Sanskrit declension


Declension of गौतमीतन्त्र gautamītantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमीतन्त्रम् gautamītantram
गौतमीतन्त्रे gautamītantre
गौतमीतन्त्राणि gautamītantrāṇi
Vocative गौतमीतन्त्र gautamītantra
गौतमीतन्त्रे gautamītantre
गौतमीतन्त्राणि gautamītantrāṇi
Accusative गौतमीतन्त्रम् gautamītantram
गौतमीतन्त्रे gautamītantre
गौतमीतन्त्राणि gautamītantrāṇi
Instrumental गौतमीतन्त्रेण gautamītantreṇa
गौतमीतन्त्राभ्याम् gautamītantrābhyām
गौतमीतन्त्रैः gautamītantraiḥ
Dative गौतमीतन्त्राय gautamītantrāya
गौतमीतन्त्राभ्याम् gautamītantrābhyām
गौतमीतन्त्रेभ्यः gautamītantrebhyaḥ
Ablative गौतमीतन्त्रात् gautamītantrāt
गौतमीतन्त्राभ्याम् gautamītantrābhyām
गौतमीतन्त्रेभ्यः gautamītantrebhyaḥ
Genitive गौतमीतन्त्रस्य gautamītantrasya
गौतमीतन्त्रयोः gautamītantrayoḥ
गौतमीतन्त्राणाम् gautamītantrāṇām
Locative गौतमीतन्त्रे gautamītantre
गौतमीतन्त्रयोः gautamītantrayoḥ
गौतमीतन्त्रेषु gautamītantreṣu