| Singular | Dual | Plural |
Nominative |
गौतमीतन्त्रम्
gautamītantram
|
गौतमीतन्त्रे
gautamītantre
|
गौतमीतन्त्राणि
gautamītantrāṇi
|
Vocative |
गौतमीतन्त्र
gautamītantra
|
गौतमीतन्त्रे
gautamītantre
|
गौतमीतन्त्राणि
gautamītantrāṇi
|
Accusative |
गौतमीतन्त्रम्
gautamītantram
|
गौतमीतन्त्रे
gautamītantre
|
गौतमीतन्त्राणि
gautamītantrāṇi
|
Instrumental |
गौतमीतन्त्रेण
gautamītantreṇa
|
गौतमीतन्त्राभ्याम्
gautamītantrābhyām
|
गौतमीतन्त्रैः
gautamītantraiḥ
|
Dative |
गौतमीतन्त्राय
gautamītantrāya
|
गौतमीतन्त्राभ्याम्
gautamītantrābhyām
|
गौतमीतन्त्रेभ्यः
gautamītantrebhyaḥ
|
Ablative |
गौतमीतन्त्रात्
gautamītantrāt
|
गौतमीतन्त्राभ्याम्
gautamītantrābhyām
|
गौतमीतन्त्रेभ्यः
gautamītantrebhyaḥ
|
Genitive |
गौतमीतन्त्रस्य
gautamītantrasya
|
गौतमीतन्त्रयोः
gautamītantrayoḥ
|
गौतमीतन्त्राणाम्
gautamītantrāṇām
|
Locative |
गौतमीतन्त्रे
gautamītantre
|
गौतमीतन्त्रयोः
gautamītantrayoḥ
|
गौतमीतन्त्रेषु
gautamītantreṣu
|