| Singular | Dual | Plural |
Nominative |
गौतमीपुत्रः
gautamīputraḥ
|
गौतमीपुत्रौ
gautamīputrau
|
गौतमीपुत्राः
gautamīputrāḥ
|
Vocative |
गौतमीपुत्र
gautamīputra
|
गौतमीपुत्रौ
gautamīputrau
|
गौतमीपुत्राः
gautamīputrāḥ
|
Accusative |
गौतमीपुत्रम्
gautamīputram
|
गौतमीपुत्रौ
gautamīputrau
|
गौतमीपुत्रान्
gautamīputrān
|
Instrumental |
गौतमीपुत्रेण
gautamīputreṇa
|
गौतमीपुत्राभ्याम्
gautamīputrābhyām
|
गौतमीपुत्रैः
gautamīputraiḥ
|
Dative |
गौतमीपुत्राय
gautamīputrāya
|
गौतमीपुत्राभ्याम्
gautamīputrābhyām
|
गौतमीपुत्रेभ्यः
gautamīputrebhyaḥ
|
Ablative |
गौतमीपुत्रात्
gautamīputrāt
|
गौतमीपुत्राभ्याम्
gautamīputrābhyām
|
गौतमीपुत्रेभ्यः
gautamīputrebhyaḥ
|
Genitive |
गौतमीपुत्रस्य
gautamīputrasya
|
गौतमीपुत्रयोः
gautamīputrayoḥ
|
गौतमीपुत्राणाम्
gautamīputrāṇām
|
Locative |
गौतमीपुत्रे
gautamīputre
|
गौतमीपुत्रयोः
gautamīputrayoḥ
|
गौतमीपुत्रेषु
gautamīputreṣu
|