Sanskrit tools

Sanskrit declension


Declension of गौदन्तेय gaudanteya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौदन्तेयः gaudanteyaḥ
गौदन्तेयौ gaudanteyau
गौदन्तेयाः gaudanteyāḥ
Vocative गौदन्तेय gaudanteya
गौदन्तेयौ gaudanteyau
गौदन्तेयाः gaudanteyāḥ
Accusative गौदन्तेयम् gaudanteyam
गौदन्तेयौ gaudanteyau
गौदन्तेयान् gaudanteyān
Instrumental गौदन्तेयेन gaudanteyena
गौदन्तेयाभ्याम् gaudanteyābhyām
गौदन्तेयैः gaudanteyaiḥ
Dative गौदन्तेयाय gaudanteyāya
गौदन्तेयाभ्याम् gaudanteyābhyām
गौदन्तेयेभ्यः gaudanteyebhyaḥ
Ablative गौदन्तेयात् gaudanteyāt
गौदन्तेयाभ्याम् gaudanteyābhyām
गौदन्तेयेभ्यः gaudanteyebhyaḥ
Genitive गौदन्तेयस्य gaudanteyasya
गौदन्तेययोः gaudanteyayoḥ
गौदन्तेयानाम् gaudanteyānām
Locative गौदन्तेये gaudanteye
गौदन्तेययोः gaudanteyayoḥ
गौदन्तेयेषु gaudanteyeṣu