| Singular | Dual | Plural |
Nominative |
गौदायनः
gaudāyanaḥ
|
गौदायनौ
gaudāyanau
|
गौदायनाः
gaudāyanāḥ
|
Vocative |
गौदायन
gaudāyana
|
गौदायनौ
gaudāyanau
|
गौदायनाः
gaudāyanāḥ
|
Accusative |
गौदायनम्
gaudāyanam
|
गौदायनौ
gaudāyanau
|
गौदायनान्
gaudāyanān
|
Instrumental |
गौदायनेन
gaudāyanena
|
गौदायनाभ्याम्
gaudāyanābhyām
|
गौदायनैः
gaudāyanaiḥ
|
Dative |
गौदायनाय
gaudāyanāya
|
गौदायनाभ्याम्
gaudāyanābhyām
|
गौदायनेभ्यः
gaudāyanebhyaḥ
|
Ablative |
गौदायनात्
gaudāyanāt
|
गौदायनाभ्याम्
gaudāyanābhyām
|
गौदायनेभ्यः
gaudāyanebhyaḥ
|
Genitive |
गौदायनस्य
gaudāyanasya
|
गौदायनयोः
gaudāyanayoḥ
|
गौदायनानाम्
gaudāyanānām
|
Locative |
गौदायने
gaudāyane
|
गौदायनयोः
gaudāyanayoḥ
|
गौदायनेषु
gaudāyaneṣu
|