Sanskrit tools

Sanskrit declension


Declension of गौदायन gaudāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौदायनः gaudāyanaḥ
गौदायनौ gaudāyanau
गौदायनाः gaudāyanāḥ
Vocative गौदायन gaudāyana
गौदायनौ gaudāyanau
गौदायनाः gaudāyanāḥ
Accusative गौदायनम् gaudāyanam
गौदायनौ gaudāyanau
गौदायनान् gaudāyanān
Instrumental गौदायनेन gaudāyanena
गौदायनाभ्याम् gaudāyanābhyām
गौदायनैः gaudāyanaiḥ
Dative गौदायनाय gaudāyanāya
गौदायनाभ्याम् gaudāyanābhyām
गौदायनेभ्यः gaudāyanebhyaḥ
Ablative गौदायनात् gaudāyanāt
गौदायनाभ्याम् gaudāyanābhyām
गौदायनेभ्यः gaudāyanebhyaḥ
Genitive गौदायनस्य gaudāyanasya
गौदायनयोः gaudāyanayoḥ
गौदायनानाम् gaudāyanānām
Locative गौदायने gaudāyane
गौदायनयोः gaudāyanayoḥ
गौदायनेषु gaudāyaneṣu