| Singular | Dual | Plural |
Nominative |
गौदानिकः
gaudānikaḥ
|
गौदानिकौ
gaudānikau
|
गौदानिकाः
gaudānikāḥ
|
Vocative |
गौदानिक
gaudānika
|
गौदानिकौ
gaudānikau
|
गौदानिकाः
gaudānikāḥ
|
Accusative |
गौदानिकम्
gaudānikam
|
गौदानिकौ
gaudānikau
|
गौदानिकान्
gaudānikān
|
Instrumental |
गौदानिकेन
gaudānikena
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकैः
gaudānikaiḥ
|
Dative |
गौदानिकाय
gaudānikāya
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकेभ्यः
gaudānikebhyaḥ
|
Ablative |
गौदानिकात्
gaudānikāt
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकेभ्यः
gaudānikebhyaḥ
|
Genitive |
गौदानिकस्य
gaudānikasya
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकानाम्
gaudānikānām
|
Locative |
गौदानिके
gaudānike
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकेषु
gaudānikeṣu
|