Singular | Dual | Plural | |
Nominative |
गौधारः
gaudhāraḥ |
गौधारौ
gaudhārau |
गौधाराः
gaudhārāḥ |
Vocative |
गौधार
gaudhāra |
गौधारौ
gaudhārau |
गौधाराः
gaudhārāḥ |
Accusative |
गौधारम्
gaudhāram |
गौधारौ
gaudhārau |
गौधारान्
gaudhārān |
Instrumental |
गौधारेण
gaudhāreṇa |
गौधाराभ्याम्
gaudhārābhyām |
गौधारैः
gaudhāraiḥ |
Dative |
गौधाराय
gaudhārāya |
गौधाराभ्याम्
gaudhārābhyām |
गौधारेभ्यः
gaudhārebhyaḥ |
Ablative |
गौधारात्
gaudhārāt |
गौधाराभ्याम्
gaudhārābhyām |
गौधारेभ्यः
gaudhārebhyaḥ |
Genitive |
गौधारस्य
gaudhārasya |
गौधारयोः
gaudhārayoḥ |
गौधाराणाम्
gaudhārāṇām |
Locative |
गौधारे
gaudhāre |
गौधारयोः
gaudhārayoḥ |
गौधारेषु
gaudhāreṣu |