Sanskrit tools

Sanskrit declension


Declension of गौधार gaudhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौधारः gaudhāraḥ
गौधारौ gaudhārau
गौधाराः gaudhārāḥ
Vocative गौधार gaudhāra
गौधारौ gaudhārau
गौधाराः gaudhārāḥ
Accusative गौधारम् gaudhāram
गौधारौ gaudhārau
गौधारान् gaudhārān
Instrumental गौधारेण gaudhāreṇa
गौधाराभ्याम् gaudhārābhyām
गौधारैः gaudhāraiḥ
Dative गौधाराय gaudhārāya
गौधाराभ्याम् gaudhārābhyām
गौधारेभ्यः gaudhārebhyaḥ
Ablative गौधारात् gaudhārāt
गौधाराभ्याम् gaudhārābhyām
गौधारेभ्यः gaudhārebhyaḥ
Genitive गौधारस्य gaudhārasya
गौधारयोः gaudhārayoḥ
गौधाराणाम् gaudhārāṇām
Locative गौधारे gaudhāre
गौधारयोः gaudhārayoḥ
गौधारेषु gaudhāreṣu