Singular | Dual | Plural | |
Nominative |
गौधेरः
gaudheraḥ |
गौधेरौ
gaudherau |
गौधेराः
gaudherāḥ |
Vocative |
गौधेर
gaudhera |
गौधेरौ
gaudherau |
गौधेराः
gaudherāḥ |
Accusative |
गौधेरम्
gaudheram |
गौधेरौ
gaudherau |
गौधेरान्
gaudherān |
Instrumental |
गौधेरेण
gaudhereṇa |
गौधेराभ्याम्
gaudherābhyām |
गौधेरैः
gaudheraiḥ |
Dative |
गौधेराय
gaudherāya |
गौधेराभ्याम्
gaudherābhyām |
गौधेरेभ्यः
gaudherebhyaḥ |
Ablative |
गौधेरात्
gaudherāt |
गौधेराभ्याम्
gaudherābhyām |
गौधेरेभ्यः
gaudherebhyaḥ |
Genitive |
गौधेरस्य
gaudherasya |
गौधेरयोः
gaudherayoḥ |
गौधेराणाम्
gaudherāṇām |
Locative |
गौधेरे
gaudhere |
गौधेरयोः
gaudherayoḥ |
गौधेरेषु
gaudhereṣu |