Sanskrit tools

Sanskrit declension


Declension of गौधेरकायणि gaudherakāyaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौधेरकायणिः gaudherakāyaṇiḥ
गौधेरकायणी gaudherakāyaṇī
गौधेरकायणयः gaudherakāyaṇayaḥ
Vocative गौधेरकायणे gaudherakāyaṇe
गौधेरकायणी gaudherakāyaṇī
गौधेरकायणयः gaudherakāyaṇayaḥ
Accusative गौधेरकायणिम् gaudherakāyaṇim
गौधेरकायणी gaudherakāyaṇī
गौधेरकायणीन् gaudherakāyaṇīn
Instrumental गौधेरकायणिना gaudherakāyaṇinā
गौधेरकायणिभ्याम् gaudherakāyaṇibhyām
गौधेरकायणिभिः gaudherakāyaṇibhiḥ
Dative गौधेरकायणये gaudherakāyaṇaye
गौधेरकायणिभ्याम् gaudherakāyaṇibhyām
गौधेरकायणिभ्यः gaudherakāyaṇibhyaḥ
Ablative गौधेरकायणेः gaudherakāyaṇeḥ
गौधेरकायणिभ्याम् gaudherakāyaṇibhyām
गौधेरकायणिभ्यः gaudherakāyaṇibhyaḥ
Genitive गौधेरकायणेः gaudherakāyaṇeḥ
गौधेरकायण्योः gaudherakāyaṇyoḥ
गौधेरकायणीनाम् gaudherakāyaṇīnām
Locative गौधेरकायणौ gaudherakāyaṇau
गौधेरकायण्योः gaudherakāyaṇyoḥ
गौधेरकायणिषु gaudherakāyaṇiṣu