| Singular | Dual | Plural |
Nominative |
गौधेरकायणिः
gaudherakāyaṇiḥ
|
गौधेरकायणी
gaudherakāyaṇī
|
गौधेरकायणयः
gaudherakāyaṇayaḥ
|
Vocative |
गौधेरकायणे
gaudherakāyaṇe
|
गौधेरकायणी
gaudherakāyaṇī
|
गौधेरकायणयः
gaudherakāyaṇayaḥ
|
Accusative |
गौधेरकायणिम्
gaudherakāyaṇim
|
गौधेरकायणी
gaudherakāyaṇī
|
गौधेरकायणीन्
gaudherakāyaṇīn
|
Instrumental |
गौधेरकायणिना
gaudherakāyaṇinā
|
गौधेरकायणिभ्याम्
gaudherakāyaṇibhyām
|
गौधेरकायणिभिः
gaudherakāyaṇibhiḥ
|
Dative |
गौधेरकायणये
gaudherakāyaṇaye
|
गौधेरकायणिभ्याम्
gaudherakāyaṇibhyām
|
गौधेरकायणिभ्यः
gaudherakāyaṇibhyaḥ
|
Ablative |
गौधेरकायणेः
gaudherakāyaṇeḥ
|
गौधेरकायणिभ्याम्
gaudherakāyaṇibhyām
|
गौधेरकायणिभ्यः
gaudherakāyaṇibhyaḥ
|
Genitive |
गौधेरकायणेः
gaudherakāyaṇeḥ
|
गौधेरकायण्योः
gaudherakāyaṇyoḥ
|
गौधेरकायणीनाम्
gaudherakāyaṇīnām
|
Locative |
गौधेरकायणौ
gaudherakāyaṇau
|
गौधेरकायण्योः
gaudherakāyaṇyoḥ
|
गौधेरकायणिषु
gaudherakāyaṇiṣu
|