Sanskrit tools

Sanskrit declension


Declension of गौपत्य gaupatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपत्यम् gaupatyam
गौपत्ये gaupatye
गौपत्यानि gaupatyāni
Vocative गौपत्य gaupatya
गौपत्ये gaupatye
गौपत्यानि gaupatyāni
Accusative गौपत्यम् gaupatyam
गौपत्ये gaupatye
गौपत्यानि gaupatyāni
Instrumental गौपत्येन gaupatyena
गौपत्याभ्याम् gaupatyābhyām
गौपत्यैः gaupatyaiḥ
Dative गौपत्याय gaupatyāya
गौपत्याभ्याम् gaupatyābhyām
गौपत्येभ्यः gaupatyebhyaḥ
Ablative गौपत्यात् gaupatyāt
गौपत्याभ्याम् gaupatyābhyām
गौपत्येभ्यः gaupatyebhyaḥ
Genitive गौपत्यस्य gaupatyasya
गौपत्ययोः gaupatyayoḥ
गौपत्यानाम् gaupatyānām
Locative गौपत्ये gaupatye
गौपत्ययोः gaupatyayoḥ
गौपत्येषु gaupatyeṣu