Singular | Dual | Plural | |
Nominative |
गौपवनम्
gaupavanam |
गौपवने
gaupavane |
गौपवनानि
gaupavanāni |
Vocative |
गौपवन
gaupavana |
गौपवने
gaupavane |
गौपवनानि
gaupavanāni |
Accusative |
गौपवनम्
gaupavanam |
गौपवने
gaupavane |
गौपवनानि
gaupavanāni |
Instrumental |
गौपवनेन
gaupavanena |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनैः
gaupavanaiḥ |
Dative |
गौपवनाय
gaupavanāya |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनेभ्यः
gaupavanebhyaḥ |
Ablative |
गौपवनात्
gaupavanāt |
गौपवनाभ्याम्
gaupavanābhyām |
गौपवनेभ्यः
gaupavanebhyaḥ |
Genitive |
गौपवनस्य
gaupavanasya |
गौपवनयोः
gaupavanayoḥ |
गौपवनानाम्
gaupavanānām |
Locative |
गौपवने
gaupavane |
गौपवनयोः
gaupavanayoḥ |
गौपवनेषु
gaupavaneṣu |