Sanskrit tools

Sanskrit declension


Declension of गौपवन gaupavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपवनम् gaupavanam
गौपवने gaupavane
गौपवनानि gaupavanāni
Vocative गौपवन gaupavana
गौपवने gaupavane
गौपवनानि gaupavanāni
Accusative गौपवनम् gaupavanam
गौपवने gaupavane
गौपवनानि gaupavanāni
Instrumental गौपवनेन gaupavanena
गौपवनाभ्याम् gaupavanābhyām
गौपवनैः gaupavanaiḥ
Dative गौपवनाय gaupavanāya
गौपवनाभ्याम् gaupavanābhyām
गौपवनेभ्यः gaupavanebhyaḥ
Ablative गौपवनात् gaupavanāt
गौपवनाभ्याम् gaupavanābhyām
गौपवनेभ्यः gaupavanebhyaḥ
Genitive गौपवनस्य gaupavanasya
गौपवनयोः gaupavanayoḥ
गौपवनानाम् gaupavanānām
Locative गौपवने gaupavane
गौपवनयोः gaupavanayoḥ
गौपवनेषु gaupavaneṣu