Sanskrit tools

Sanskrit declension


Declension of गौपालायन gaupālāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपालायनः gaupālāyanaḥ
गौपालायनौ gaupālāyanau
गौपालायनाः gaupālāyanāḥ
Vocative गौपालायन gaupālāyana
गौपालायनौ gaupālāyanau
गौपालायनाः gaupālāyanāḥ
Accusative गौपालायनम् gaupālāyanam
गौपालायनौ gaupālāyanau
गौपालायनान् gaupālāyanān
Instrumental गौपालायनेन gaupālāyanena
गौपालायनाभ्याम् gaupālāyanābhyām
गौपालायनैः gaupālāyanaiḥ
Dative गौपालायनाय gaupālāyanāya
गौपालायनाभ्याम् gaupālāyanābhyām
गौपालायनेभ्यः gaupālāyanebhyaḥ
Ablative गौपालायनात् gaupālāyanāt
गौपालायनाभ्याम् gaupālāyanābhyām
गौपालायनेभ्यः gaupālāyanebhyaḥ
Genitive गौपालायनस्य gaupālāyanasya
गौपालायनयोः gaupālāyanayoḥ
गौपालायनानाम् gaupālāyanānām
Locative गौपालायने gaupālāyane
गौपालायनयोः gaupālāyanayoḥ
गौपालायनेषु gaupālāyaneṣu