| Singular | Dual | Plural |
Nominative |
गौपालायनः
gaupālāyanaḥ
|
गौपालायनौ
gaupālāyanau
|
गौपालायनाः
gaupālāyanāḥ
|
Vocative |
गौपालायन
gaupālāyana
|
गौपालायनौ
gaupālāyanau
|
गौपालायनाः
gaupālāyanāḥ
|
Accusative |
गौपालायनम्
gaupālāyanam
|
गौपालायनौ
gaupālāyanau
|
गौपालायनान्
gaupālāyanān
|
Instrumental |
गौपालायनेन
gaupālāyanena
|
गौपालायनाभ्याम्
gaupālāyanābhyām
|
गौपालायनैः
gaupālāyanaiḥ
|
Dative |
गौपालायनाय
gaupālāyanāya
|
गौपालायनाभ्याम्
gaupālāyanābhyām
|
गौपालायनेभ्यः
gaupālāyanebhyaḥ
|
Ablative |
गौपालायनात्
gaupālāyanāt
|
गौपालायनाभ्याम्
gaupālāyanābhyām
|
गौपालायनेभ्यः
gaupālāyanebhyaḥ
|
Genitive |
गौपालायनस्य
gaupālāyanasya
|
गौपालायनयोः
gaupālāyanayoḥ
|
गौपालायनानाम्
gaupālāyanānām
|
Locative |
गौपालायने
gaupālāyane
|
गौपालायनयोः
gaupālāyanayoḥ
|
गौपालायनेषु
gaupālāyaneṣu
|