Sanskrit tools

Sanskrit declension


Declension of गौपालेय gaupāleya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपालेयः gaupāleyaḥ
गौपालेयौ gaupāleyau
गौपालेयाः gaupāleyāḥ
Vocative गौपालेय gaupāleya
गौपालेयौ gaupāleyau
गौपालेयाः gaupāleyāḥ
Accusative गौपालेयम् gaupāleyam
गौपालेयौ gaupāleyau
गौपालेयान् gaupāleyān
Instrumental गौपालेयेन gaupāleyena
गौपालेयाभ्याम् gaupāleyābhyām
गौपालेयैः gaupāleyaiḥ
Dative गौपालेयाय gaupāleyāya
गौपालेयाभ्याम् gaupāleyābhyām
गौपालेयेभ्यः gaupāleyebhyaḥ
Ablative गौपालेयात् gaupāleyāt
गौपालेयाभ्याम् gaupāleyābhyām
गौपालेयेभ्यः gaupāleyebhyaḥ
Genitive गौपालेयस्य gaupāleyasya
गौपालेययोः gaupāleyayoḥ
गौपालेयानाम् gaupāleyānām
Locative गौपालेये gaupāleye
गौपालेययोः gaupāleyayoḥ
गौपालेयेषु gaupāleyeṣu