Sanskrit tools

Sanskrit declension


Declension of गौपिक gaupika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपिकः gaupikaḥ
गौपिकौ gaupikau
गौपिकाः gaupikāḥ
Vocative गौपिक gaupika
गौपिकौ gaupikau
गौपिकाः gaupikāḥ
Accusative गौपिकम् gaupikam
गौपिकौ gaupikau
गौपिकान् gaupikān
Instrumental गौपिकेन gaupikena
गौपिकाभ्याम् gaupikābhyām
गौपिकैः gaupikaiḥ
Dative गौपिकाय gaupikāya
गौपिकाभ्याम् gaupikābhyām
गौपिकेभ्यः gaupikebhyaḥ
Ablative गौपिकात् gaupikāt
गौपिकाभ्याम् gaupikābhyām
गौपिकेभ्यः gaupikebhyaḥ
Genitive गौपिकस्य gaupikasya
गौपिकयोः gaupikayoḥ
गौपिकानाम् gaupikānām
Locative गौपिके gaupike
गौपिकयोः gaupikayoḥ
गौपिकेषु gaupikeṣu