Sanskrit tools

Sanskrit declension


Declension of गौभृत gaubhṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौभृतम् gaubhṛtam
गौभृते gaubhṛte
गौभृतानि gaubhṛtāni
Vocative गौभृत gaubhṛta
गौभृते gaubhṛte
गौभृतानि gaubhṛtāni
Accusative गौभृतम् gaubhṛtam
गौभृते gaubhṛte
गौभृतानि gaubhṛtāni
Instrumental गौभृतेन gaubhṛtena
गौभृताभ्याम् gaubhṛtābhyām
गौभृतैः gaubhṛtaiḥ
Dative गौभृताय gaubhṛtāya
गौभृताभ्याम् gaubhṛtābhyām
गौभृतेभ्यः gaubhṛtebhyaḥ
Ablative गौभृतात् gaubhṛtāt
गौभृताभ्याम् gaubhṛtābhyām
गौभृतेभ्यः gaubhṛtebhyaḥ
Genitive गौभृतस्य gaubhṛtasya
गौभृतयोः gaubhṛtayoḥ
गौभृतानाम् gaubhṛtānām
Locative गौभृते gaubhṛte
गौभृतयोः gaubhṛtayoḥ
गौभृतेषु gaubhṛteṣu