Singular | Dual | Plural | |
Nominative |
गौभृतम्
gaubhṛtam |
गौभृते
gaubhṛte |
गौभृतानि
gaubhṛtāni |
Vocative |
गौभृत
gaubhṛta |
गौभृते
gaubhṛte |
गौभृतानि
gaubhṛtāni |
Accusative |
गौभृतम्
gaubhṛtam |
गौभृते
gaubhṛte |
गौभृतानि
gaubhṛtāni |
Instrumental |
गौभृतेन
gaubhṛtena |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतैः
gaubhṛtaiḥ |
Dative |
गौभृताय
gaubhṛtāya |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतेभ्यः
gaubhṛtebhyaḥ |
Ablative |
गौभृतात्
gaubhṛtāt |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृतेभ्यः
gaubhṛtebhyaḥ |
Genitive |
गौभृतस्य
gaubhṛtasya |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतानाम्
gaubhṛtānām |
Locative |
गौभृते
gaubhṛte |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतेषु
gaubhṛteṣu |