Sanskrit tools

Sanskrit declension


Declension of गौमता gaumatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौमता gaumatā
गौमते gaumate
गौमताः gaumatāḥ
Vocative गौमते gaumate
गौमते gaumate
गौमताः gaumatāḥ
Accusative गौमताम् gaumatām
गौमते gaumate
गौमताः gaumatāḥ
Instrumental गौमतया gaumatayā
गौमताभ्याम् gaumatābhyām
गौमताभिः gaumatābhiḥ
Dative गौमतायै gaumatāyai
गौमताभ्याम् gaumatābhyām
गौमताभ्यः gaumatābhyaḥ
Ablative गौमतायाः gaumatāyāḥ
गौमताभ्याम् gaumatābhyām
गौमताभ्यः gaumatābhyaḥ
Genitive गौमतायाः gaumatāyāḥ
गौमतयोः gaumatayoḥ
गौमतानाम् gaumatānām
Locative गौमतायाम् gaumatāyām
गौमतयोः gaumatayoḥ
गौमतासु gaumatāsu