Sanskrit tools

Sanskrit declension


Declension of गौमत gaumata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौमतम् gaumatam
गौमते gaumate
गौमतानि gaumatāni
Vocative गौमत gaumata
गौमते gaumate
गौमतानि gaumatāni
Accusative गौमतम् gaumatam
गौमते gaumate
गौमतानि gaumatāni
Instrumental गौमतेन gaumatena
गौमताभ्याम् gaumatābhyām
गौमतैः gaumataiḥ
Dative गौमताय gaumatāya
गौमताभ्याम् gaumatābhyām
गौमतेभ्यः gaumatebhyaḥ
Ablative गौमतात् gaumatāt
गौमताभ्याम् gaumatābhyām
गौमतेभ्यः gaumatebhyaḥ
Genitive गौमतस्य gaumatasya
गौमतयोः gaumatayoḥ
गौमतानाम् gaumatānām
Locative गौमते gaumate
गौमतयोः gaumatayoḥ
गौमतेषु gaumateṣu