Sanskrit tools

Sanskrit declension


Declension of गौमतायन gaumatāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौमतायनम् gaumatāyanam
गौमतायने gaumatāyane
गौमतायनानि gaumatāyanāni
Vocative गौमतायन gaumatāyana
गौमतायने gaumatāyane
गौमतायनानि gaumatāyanāni
Accusative गौमतायनम् gaumatāyanam
गौमतायने gaumatāyane
गौमतायनानि gaumatāyanāni
Instrumental गौमतायनेन gaumatāyanena
गौमतायनाभ्याम् gaumatāyanābhyām
गौमतायनैः gaumatāyanaiḥ
Dative गौमतायनाय gaumatāyanāya
गौमतायनाभ्याम् gaumatāyanābhyām
गौमतायनेभ्यः gaumatāyanebhyaḥ
Ablative गौमतायनात् gaumatāyanāt
गौमतायनाभ्याम् gaumatāyanābhyām
गौमतायनेभ्यः gaumatāyanebhyaḥ
Genitive गौमतायनस्य gaumatāyanasya
गौमतायनयोः gaumatāyanayoḥ
गौमतायनानाम् gaumatāyanānām
Locative गौमतायने gaumatāyane
गौमतायनयोः gaumatāyanayoḥ
गौमतायनेषु gaumatāyaneṣu