| Singular | Dual | Plural |
Nominative |
गौमतायनम्
gaumatāyanam
|
गौमतायने
gaumatāyane
|
गौमतायनानि
gaumatāyanāni
|
Vocative |
गौमतायन
gaumatāyana
|
गौमतायने
gaumatāyane
|
गौमतायनानि
gaumatāyanāni
|
Accusative |
गौमतायनम्
gaumatāyanam
|
गौमतायने
gaumatāyane
|
गौमतायनानि
gaumatāyanāni
|
Instrumental |
गौमतायनेन
gaumatāyanena
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनैः
gaumatāyanaiḥ
|
Dative |
गौमतायनाय
gaumatāyanāya
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनेभ्यः
gaumatāyanebhyaḥ
|
Ablative |
गौमतायनात्
gaumatāyanāt
|
गौमतायनाभ्याम्
gaumatāyanābhyām
|
गौमतायनेभ्यः
gaumatāyanebhyaḥ
|
Genitive |
गौमतायनस्य
gaumatāyanasya
|
गौमतायनयोः
gaumatāyanayoḥ
|
गौमतायनानाम्
gaumatāyanānām
|
Locative |
गौमतायने
gaumatāyane
|
गौमतायनयोः
gaumatāyanayoḥ
|
गौमतायनेषु
gaumatāyaneṣu
|