Sanskrit tools

Sanskrit declension


Declension of गौमायन gaumāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौमायनः gaumāyanaḥ
गौमायनौ gaumāyanau
गौमायनाः gaumāyanāḥ
Vocative गौमायन gaumāyana
गौमायनौ gaumāyanau
गौमायनाः gaumāyanāḥ
Accusative गौमायनम् gaumāyanam
गौमायनौ gaumāyanau
गौमायनान् gaumāyanān
Instrumental गौमायनेन gaumāyanena
गौमायनाभ्याम् gaumāyanābhyām
गौमायनैः gaumāyanaiḥ
Dative गौमायनाय gaumāyanāya
गौमायनाभ्याम् gaumāyanābhyām
गौमायनेभ्यः gaumāyanebhyaḥ
Ablative गौमायनात् gaumāyanāt
गौमायनाभ्याम् gaumāyanābhyām
गौमायनेभ्यः gaumāyanebhyaḥ
Genitive गौमायनस्य gaumāyanasya
गौमायनयोः gaumāyanayoḥ
गौमायनानाम् gaumāyanānām
Locative गौमायने gaumāyane
गौमायनयोः gaumāyanayoḥ
गौमायनेषु gaumāyaneṣu