Sanskrit tools

Sanskrit declension


Declension of गौप्तेय gaupteya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौप्तेयः gaupteyaḥ
गौप्तेयौ gaupteyau
गौप्तेयाः gaupteyāḥ
Vocative गौप्तेय gaupteya
गौप्तेयौ gaupteyau
गौप्तेयाः gaupteyāḥ
Accusative गौप्तेयम् gaupteyam
गौप्तेयौ gaupteyau
गौप्तेयान् gaupteyān
Instrumental गौप्तेयेन gaupteyena
गौप्तेयाभ्याम् gaupteyābhyām
गौप्तेयैः gaupteyaiḥ
Dative गौप्तेयाय gaupteyāya
गौप्तेयाभ्याम् gaupteyābhyām
गौप्तेयेभ्यः gaupteyebhyaḥ
Ablative गौप्तेयात् gaupteyāt
गौप्तेयाभ्याम् gaupteyābhyām
गौप्तेयेभ्यः gaupteyebhyaḥ
Genitive गौप्तेयस्य gaupteyasya
गौप्तेययोः gaupteyayoḥ
गौप्तेयानाम् gaupteyānām
Locative गौप्तेये gaupteye
गौप्तेययोः gaupteyayoḥ
गौप्तेयेषु gaupteyeṣu