| Singular | Dual | Plural |
| Nominative |
ग्रन्थिच्छेदकः
granthicchedakaḥ
|
ग्रन्थिच्छेदकौ
granthicchedakau
|
ग्रन्थिच्छेदकाः
granthicchedakāḥ
|
| Vocative |
ग्रन्थिच्छेदक
granthicchedaka
|
ग्रन्थिच्छेदकौ
granthicchedakau
|
ग्रन्थिच्छेदकाः
granthicchedakāḥ
|
| Accusative |
ग्रन्थिच्छेदकम्
granthicchedakam
|
ग्रन्थिच्छेदकौ
granthicchedakau
|
ग्रन्थिच्छेदकान्
granthicchedakān
|
| Instrumental |
ग्रन्थिच्छेदकेन
granthicchedakena
|
ग्रन्थिच्छेदकाभ्याम्
granthicchedakābhyām
|
ग्रन्थिच्छेदकैः
granthicchedakaiḥ
|
| Dative |
ग्रन्थिच्छेदकाय
granthicchedakāya
|
ग्रन्थिच्छेदकाभ्याम्
granthicchedakābhyām
|
ग्रन्थिच्छेदकेभ्यः
granthicchedakebhyaḥ
|
| Ablative |
ग्रन्थिच्छेदकात्
granthicchedakāt
|
ग्रन्थिच्छेदकाभ्याम्
granthicchedakābhyām
|
ग्रन्थिच्छेदकेभ्यः
granthicchedakebhyaḥ
|
| Genitive |
ग्रन्थिच्छेदकस्य
granthicchedakasya
|
ग्रन्थिच्छेदकयोः
granthicchedakayoḥ
|
ग्रन्थिच्छेदकानाम्
granthicchedakānām
|
| Locative |
ग्रन्थिच्छेदके
granthicchedake
|
ग्रन्थिच्छेदकयोः
granthicchedakayoḥ
|
ग्रन्थिच्छेदकेषु
granthicchedakeṣu
|