| Singular | Dual | Plural | |
| Nominative |
ग्रभः
grabhaḥ |
ग्रभौ
grabhau |
ग्रभाः
grabhāḥ |
| Vocative |
ग्रभ
grabha |
ग्रभौ
grabhau |
ग्रभाः
grabhāḥ |
| Accusative |
ग्रभम्
grabham |
ग्रभौ
grabhau |
ग्रभान्
grabhān |
| Instrumental |
ग्रभेण
grabheṇa |
ग्रभाभ्याम्
grabhābhyām |
ग्रभैः
grabhaiḥ |
| Dative |
ग्रभाय
grabhāya |
ग्रभाभ्याम्
grabhābhyām |
ग्रभेभ्यः
grabhebhyaḥ |
| Ablative |
ग्रभात्
grabhāt |
ग्रभाभ्याम्
grabhābhyām |
ग्रभेभ्यः
grabhebhyaḥ |
| Genitive |
ग्रभस्य
grabhasya |
ग्रभयोः
grabhayoḥ |
ग्रभाणाम्
grabhāṇām |
| Locative |
ग्रभे
grabhe |
ग्रभयोः
grabhayoḥ |
ग्रभेषु
grabheṣu |