| Singular | Dual | Plural |
Nominative |
घण्टापथत्वम्
ghaṇṭāpathatvam
|
घण्टापथत्वे
ghaṇṭāpathatve
|
घण्टापथत्वानि
ghaṇṭāpathatvāni
|
Vocative |
घण्टापथत्व
ghaṇṭāpathatva
|
घण्टापथत्वे
ghaṇṭāpathatve
|
घण्टापथत्वानि
ghaṇṭāpathatvāni
|
Accusative |
घण्टापथत्वम्
ghaṇṭāpathatvam
|
घण्टापथत्वे
ghaṇṭāpathatve
|
घण्टापथत्वानि
ghaṇṭāpathatvāni
|
Instrumental |
घण्टापथत्वेन
ghaṇṭāpathatvena
|
घण्टापथत्वाभ्याम्
ghaṇṭāpathatvābhyām
|
घण्टापथत्वैः
ghaṇṭāpathatvaiḥ
|
Dative |
घण्टापथत्वाय
ghaṇṭāpathatvāya
|
घण्टापथत्वाभ्याम्
ghaṇṭāpathatvābhyām
|
घण्टापथत्वेभ्यः
ghaṇṭāpathatvebhyaḥ
|
Ablative |
घण्टापथत्वात्
ghaṇṭāpathatvāt
|
घण्टापथत्वाभ्याम्
ghaṇṭāpathatvābhyām
|
घण्टापथत्वेभ्यः
ghaṇṭāpathatvebhyaḥ
|
Genitive |
घण्टापथत्वस्य
ghaṇṭāpathatvasya
|
घण्टापथत्वयोः
ghaṇṭāpathatvayoḥ
|
घण्टापथत्वानाम्
ghaṇṭāpathatvānām
|
Locative |
घण्टापथत्वे
ghaṇṭāpathatve
|
घण्टापथत्वयोः
ghaṇṭāpathatvayoḥ
|
घण्टापथत्वेषु
ghaṇṭāpathatveṣu
|