Sanskrit tools

Sanskrit declension


Declension of घण्टेश्वर ghaṇṭeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घण्टेश्वरः ghaṇṭeśvaraḥ
घण्टेश्वरौ ghaṇṭeśvarau
घण्टेश्वराः ghaṇṭeśvarāḥ
Vocative घण्टेश्वर ghaṇṭeśvara
घण्टेश्वरौ ghaṇṭeśvarau
घण्टेश्वराः ghaṇṭeśvarāḥ
Accusative घण्टेश्वरम् ghaṇṭeśvaram
घण्टेश्वरौ ghaṇṭeśvarau
घण्टेश्वरान् ghaṇṭeśvarān
Instrumental घण्टेश्वरेण ghaṇṭeśvareṇa
घण्टेश्वराभ्याम् ghaṇṭeśvarābhyām
घण्टेश्वरैः ghaṇṭeśvaraiḥ
Dative घण्टेश्वराय ghaṇṭeśvarāya
घण्टेश्वराभ्याम् ghaṇṭeśvarābhyām
घण्टेश्वरेभ्यः ghaṇṭeśvarebhyaḥ
Ablative घण्टेश्वरात् ghaṇṭeśvarāt
घण्टेश्वराभ्याम् ghaṇṭeśvarābhyām
घण्टेश्वरेभ्यः ghaṇṭeśvarebhyaḥ
Genitive घण्टेश्वरस्य ghaṇṭeśvarasya
घण्टेश्वरयोः ghaṇṭeśvarayoḥ
घण्टेश्वराणाम् ghaṇṭeśvarāṇām
Locative घण्टेश्वरे ghaṇṭeśvare
घण्टेश्वरयोः ghaṇṭeśvarayoḥ
घण्टेश्वरेषु ghaṇṭeśvareṣu