Singular | Dual | Plural | |
Nominative |
घण्टाकः
ghaṇṭākaḥ |
घण्टाकौ
ghaṇṭākau |
घण्टाकाः
ghaṇṭākāḥ |
Vocative |
घण्टाक
ghaṇṭāka |
घण्टाकौ
ghaṇṭākau |
घण्टाकाः
ghaṇṭākāḥ |
Accusative |
घण्टाकम्
ghaṇṭākam |
घण्टाकौ
ghaṇṭākau |
घण्टाकान्
ghaṇṭākān |
Instrumental |
घण्टाकेन
ghaṇṭākena |
घण्टाकाभ्याम्
ghaṇṭākābhyām |
घण्टाकैः
ghaṇṭākaiḥ |
Dative |
घण्टाकाय
ghaṇṭākāya |
घण्टाकाभ्याम्
ghaṇṭākābhyām |
घण्टाकेभ्यः
ghaṇṭākebhyaḥ |
Ablative |
घण्टाकात्
ghaṇṭākāt |
घण्टाकाभ्याम्
ghaṇṭākābhyām |
घण्टाकेभ्यः
ghaṇṭākebhyaḥ |
Genitive |
घण्टाकस्य
ghaṇṭākasya |
घण्टाकयोः
ghaṇṭākayoḥ |
घण्टाकानाम्
ghaṇṭākānām |
Locative |
घण्टाके
ghaṇṭāke |
घण्टाकयोः
ghaṇṭākayoḥ |
घण्टाकेषु
ghaṇṭākeṣu |