Singular | Dual | Plural | |
Nominative |
घण्टिकः
ghaṇṭikaḥ |
घण्टिकौ
ghaṇṭikau |
घण्टिकाः
ghaṇṭikāḥ |
Vocative |
घण्टिक
ghaṇṭika |
घण्टिकौ
ghaṇṭikau |
घण्टिकाः
ghaṇṭikāḥ |
Accusative |
घण्टिकम्
ghaṇṭikam |
घण्टिकौ
ghaṇṭikau |
घण्टिकान्
ghaṇṭikān |
Instrumental |
घण्टिकेन
ghaṇṭikena |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकैः
ghaṇṭikaiḥ |
Dative |
घण्टिकाय
ghaṇṭikāya |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकेभ्यः
ghaṇṭikebhyaḥ |
Ablative |
घण्टिकात्
ghaṇṭikāt |
घण्टिकाभ्याम्
ghaṇṭikābhyām |
घण्टिकेभ्यः
ghaṇṭikebhyaḥ |
Genitive |
घण्टिकस्य
ghaṇṭikasya |
घण्टिकयोः
ghaṇṭikayoḥ |
घण्टिकानाम्
ghaṇṭikānām |
Locative |
घण्टिके
ghaṇṭike |
घण्टिकयोः
ghaṇṭikayoḥ |
घण्टिकेषु
ghaṇṭikeṣu |