Sanskrit tools

Sanskrit declension


Declension of घण्टिक ghaṇṭika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घण्टिकः ghaṇṭikaḥ
घण्टिकौ ghaṇṭikau
घण्टिकाः ghaṇṭikāḥ
Vocative घण्टिक ghaṇṭika
घण्टिकौ ghaṇṭikau
घण्टिकाः ghaṇṭikāḥ
Accusative घण्टिकम् ghaṇṭikam
घण्टिकौ ghaṇṭikau
घण्टिकान् ghaṇṭikān
Instrumental घण्टिकेन ghaṇṭikena
घण्टिकाभ्याम् ghaṇṭikābhyām
घण्टिकैः ghaṇṭikaiḥ
Dative घण्टिकाय ghaṇṭikāya
घण्टिकाभ्याम् ghaṇṭikābhyām
घण्टिकेभ्यः ghaṇṭikebhyaḥ
Ablative घण्टिकात् ghaṇṭikāt
घण्टिकाभ्याम् ghaṇṭikābhyām
घण्टिकेभ्यः ghaṇṭikebhyaḥ
Genitive घण्टिकस्य ghaṇṭikasya
घण्टिकयोः ghaṇṭikayoḥ
घण्टिकानाम् ghaṇṭikānām
Locative घण्टिके ghaṇṭike
घण्टिकयोः ghaṇṭikayoḥ
घण्टिकेषु ghaṇṭikeṣu