Singular | Dual | Plural | |
Nominative |
घण्टुः
ghaṇṭuḥ |
घण्टू
ghaṇṭū |
घण्टवः
ghaṇṭavaḥ |
Vocative |
घण्टो
ghaṇṭo |
घण्टू
ghaṇṭū |
घण्टवः
ghaṇṭavaḥ |
Accusative |
घण्टुम्
ghaṇṭum |
घण्टू
ghaṇṭū |
घण्टून्
ghaṇṭūn |
Instrumental |
घण्टुना
ghaṇṭunā |
घण्टुभ्याम्
ghaṇṭubhyām |
घण्टुभिः
ghaṇṭubhiḥ |
Dative |
घण्टवे
ghaṇṭave |
घण्टुभ्याम्
ghaṇṭubhyām |
घण्टुभ्यः
ghaṇṭubhyaḥ |
Ablative |
घण्टोः
ghaṇṭoḥ |
घण्टुभ्याम्
ghaṇṭubhyām |
घण्टुभ्यः
ghaṇṭubhyaḥ |
Genitive |
घण्टोः
ghaṇṭoḥ |
घण्ट्वोः
ghaṇṭvoḥ |
घण्टूनाम्
ghaṇṭūnām |
Locative |
घण्टौ
ghaṇṭau |
घण्ट्वोः
ghaṇṭvoḥ |
घण्टुषु
ghaṇṭuṣu |