Singular | Dual | Plural | |
Nominative |
घना
ghanā |
घने
ghane |
घनाः
ghanāḥ |
Vocative |
घने
ghane |
घने
ghane |
घनाः
ghanāḥ |
Accusative |
घनाम्
ghanām |
घने
ghane |
घनाः
ghanāḥ |
Instrumental |
घनया
ghanayā |
घनाभ्याम्
ghanābhyām |
घनाभिः
ghanābhiḥ |
Dative |
घनायै
ghanāyai |
घनाभ्याम्
ghanābhyām |
घनाभ्यः
ghanābhyaḥ |
Ablative |
घनायाः
ghanāyāḥ |
घनाभ्याम्
ghanābhyām |
घनाभ्यः
ghanābhyaḥ |
Genitive |
घनायाः
ghanāyāḥ |
घनयोः
ghanayoḥ |
घनानाम्
ghanānām |
Locative |
घनायाम्
ghanāyām |
घनयोः
ghanayoḥ |
घनासु
ghanāsu |