Singular | Dual | Plural | |
Nominative |
घनकफः
ghanakaphaḥ |
घनकफौ
ghanakaphau |
घनकफाः
ghanakaphāḥ |
Vocative |
घनकफ
ghanakapha |
घनकफौ
ghanakaphau |
घनकफाः
ghanakaphāḥ |
Accusative |
घनकफम्
ghanakapham |
घनकफौ
ghanakaphau |
घनकफान्
ghanakaphān |
Instrumental |
घनकफेन
ghanakaphena |
घनकफाभ्याम्
ghanakaphābhyām |
घनकफैः
ghanakaphaiḥ |
Dative |
घनकफाय
ghanakaphāya |
घनकफाभ्याम्
ghanakaphābhyām |
घनकफेभ्यः
ghanakaphebhyaḥ |
Ablative |
घनकफात्
ghanakaphāt |
घनकफाभ्याम्
ghanakaphābhyām |
घनकफेभ्यः
ghanakaphebhyaḥ |
Genitive |
घनकफस्य
ghanakaphasya |
घनकफयोः
ghanakaphayoḥ |
घनकफानाम्
ghanakaphānām |
Locative |
घनकफे
ghanakaphe |
घनकफयोः
ghanakaphayoḥ |
घनकफेषु
ghanakapheṣu |