Singular | Dual | Plural | |
Nominative |
घनकालः
ghanakālaḥ |
घनकालौ
ghanakālau |
घनकालाः
ghanakālāḥ |
Vocative |
घनकाल
ghanakāla |
घनकालौ
ghanakālau |
घनकालाः
ghanakālāḥ |
Accusative |
घनकालम्
ghanakālam |
घनकालौ
ghanakālau |
घनकालान्
ghanakālān |
Instrumental |
घनकालेन
ghanakālena |
घनकालाभ्याम्
ghanakālābhyām |
घनकालैः
ghanakālaiḥ |
Dative |
घनकालाय
ghanakālāya |
घनकालाभ्याम्
ghanakālābhyām |
घनकालेभ्यः
ghanakālebhyaḥ |
Ablative |
घनकालात्
ghanakālāt |
घनकालाभ्याम्
ghanakālābhyām |
घनकालेभ्यः
ghanakālebhyaḥ |
Genitive |
घनकालस्य
ghanakālasya |
घनकालयोः
ghanakālayoḥ |
घनकालानाम्
ghanakālānām |
Locative |
घनकाले
ghanakāle |
घनकालयोः
ghanakālayoḥ |
घनकालेषु
ghanakāleṣu |