Sanskrit tools

Sanskrit declension


Declension of घनक्षम ghanakṣama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनक्षमः ghanakṣamaḥ
घनक्षमौ ghanakṣamau
घनक्षमाः ghanakṣamāḥ
Vocative घनक्षम ghanakṣama
घनक्षमौ ghanakṣamau
घनक्षमाः ghanakṣamāḥ
Accusative घनक्षमम् ghanakṣamam
घनक्षमौ ghanakṣamau
घनक्षमान् ghanakṣamān
Instrumental घनक्षमेण ghanakṣameṇa
घनक्षमाभ्याम् ghanakṣamābhyām
घनक्षमैः ghanakṣamaiḥ
Dative घनक्षमाय ghanakṣamāya
घनक्षमाभ्याम् ghanakṣamābhyām
घनक्षमेभ्यः ghanakṣamebhyaḥ
Ablative घनक्षमात् ghanakṣamāt
घनक्षमाभ्याम् ghanakṣamābhyām
घनक्षमेभ्यः ghanakṣamebhyaḥ
Genitive घनक्षमस्य ghanakṣamasya
घनक्षमयोः ghanakṣamayoḥ
घनक्षमाणाम् ghanakṣamāṇām
Locative घनक्षमे ghanakṣame
घनक्षमयोः ghanakṣamayoḥ
घनक्षमेषु ghanakṣameṣu