| Singular | Dual | Plural |
Nominative |
घनक्षमम्
ghanakṣamam
|
घनक्षमे
ghanakṣame
|
घनक्षमाणि
ghanakṣamāṇi
|
Vocative |
घनक्षम
ghanakṣama
|
घनक्षमे
ghanakṣame
|
घनक्षमाणि
ghanakṣamāṇi
|
Accusative |
घनक्षमम्
ghanakṣamam
|
घनक्षमे
ghanakṣame
|
घनक्षमाणि
ghanakṣamāṇi
|
Instrumental |
घनक्षमेण
ghanakṣameṇa
|
घनक्षमाभ्याम्
ghanakṣamābhyām
|
घनक्षमैः
ghanakṣamaiḥ
|
Dative |
घनक्षमाय
ghanakṣamāya
|
घनक्षमाभ्याम्
ghanakṣamābhyām
|
घनक्षमेभ्यः
ghanakṣamebhyaḥ
|
Ablative |
घनक्षमात्
ghanakṣamāt
|
घनक्षमाभ्याम्
ghanakṣamābhyām
|
घनक्षमेभ्यः
ghanakṣamebhyaḥ
|
Genitive |
घनक्षमस्य
ghanakṣamasya
|
घनक्षमयोः
ghanakṣamayoḥ
|
घनक्षमाणाम्
ghanakṣamāṇām
|
Locative |
घनक्षमे
ghanakṣame
|
घनक्षमयोः
ghanakṣamayoḥ
|
घनक्षमेषु
ghanakṣameṣu
|