Sanskrit tools

Sanskrit declension


Declension of घनचय ghanacaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनचयः ghanacayaḥ
घनचयौ ghanacayau
घनचयाः ghanacayāḥ
Vocative घनचय ghanacaya
घनचयौ ghanacayau
घनचयाः ghanacayāḥ
Accusative घनचयम् ghanacayam
घनचयौ ghanacayau
घनचयान् ghanacayān
Instrumental घनचयेन ghanacayena
घनचयाभ्याम् ghanacayābhyām
घनचयैः ghanacayaiḥ
Dative घनचयाय ghanacayāya
घनचयाभ्याम् ghanacayābhyām
घनचयेभ्यः ghanacayebhyaḥ
Ablative घनचयात् ghanacayāt
घनचयाभ्याम् ghanacayābhyām
घनचयेभ्यः ghanacayebhyaḥ
Genitive घनचयस्य ghanacayasya
घनचययोः ghanacayayoḥ
घनचयानाम् ghanacayānām
Locative घनचये ghanacaye
घनचययोः ghanacayayoḥ
घनचयेषु ghanacayeṣu