Sanskrit tools

Sanskrit declension


Declension of घनच्छद ghanacchada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनच्छदः ghanacchadaḥ
घनच्छदौ ghanacchadau
घनच्छदाः ghanacchadāḥ
Vocative घनच्छद ghanacchada
घनच्छदौ ghanacchadau
घनच्छदाः ghanacchadāḥ
Accusative घनच्छदम् ghanacchadam
घनच्छदौ ghanacchadau
घनच्छदान् ghanacchadān
Instrumental घनच्छदेन ghanacchadena
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदैः ghanacchadaiḥ
Dative घनच्छदाय ghanacchadāya
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदेभ्यः ghanacchadebhyaḥ
Ablative घनच्छदात् ghanacchadāt
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदेभ्यः ghanacchadebhyaḥ
Genitive घनच्छदस्य ghanacchadasya
घनच्छदयोः ghanacchadayoḥ
घनच्छदानाम् ghanacchadānām
Locative घनच्छदे ghanacchade
घनच्छदयोः ghanacchadayoḥ
घनच्छदेषु ghanacchadeṣu