Sanskrit tools

Sanskrit declension


Declension of घनच्छदा ghanacchadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनच्छदा ghanacchadā
घनच्छदे ghanacchade
घनच्छदाः ghanacchadāḥ
Vocative घनच्छदे ghanacchade
घनच्छदे ghanacchade
घनच्छदाः ghanacchadāḥ
Accusative घनच्छदाम् ghanacchadām
घनच्छदे ghanacchade
घनच्छदाः ghanacchadāḥ
Instrumental घनच्छदया ghanacchadayā
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदाभिः ghanacchadābhiḥ
Dative घनच्छदायै ghanacchadāyai
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदाभ्यः ghanacchadābhyaḥ
Ablative घनच्छदायाः ghanacchadāyāḥ
घनच्छदाभ्याम् ghanacchadābhyām
घनच्छदाभ्यः ghanacchadābhyaḥ
Genitive घनच्छदायाः ghanacchadāyāḥ
घनच्छदयोः ghanacchadayoḥ
घनच्छदानाम् ghanacchadānām
Locative घनच्छदायाम् ghanacchadāyām
घनच्छदयोः ghanacchadayoḥ
घनच्छदासु ghanacchadāsu