| Singular | Dual | Plural |
Nominative |
घनतिमिरम्
ghanatimiram
|
घनतिमिरे
ghanatimire
|
घनतिमिराणि
ghanatimirāṇi
|
Vocative |
घनतिमिर
ghanatimira
|
घनतिमिरे
ghanatimire
|
घनतिमिराणि
ghanatimirāṇi
|
Accusative |
घनतिमिरम्
ghanatimiram
|
घनतिमिरे
ghanatimire
|
घनतिमिराणि
ghanatimirāṇi
|
Instrumental |
घनतिमिरेण
ghanatimireṇa
|
घनतिमिराभ्याम्
ghanatimirābhyām
|
घनतिमिरैः
ghanatimiraiḥ
|
Dative |
घनतिमिराय
ghanatimirāya
|
घनतिमिराभ्याम्
ghanatimirābhyām
|
घनतिमिरेभ्यः
ghanatimirebhyaḥ
|
Ablative |
घनतिमिरात्
ghanatimirāt
|
घनतिमिराभ्याम्
ghanatimirābhyām
|
घनतिमिरेभ्यः
ghanatimirebhyaḥ
|
Genitive |
घनतिमिरस्य
ghanatimirasya
|
घनतिमिरयोः
ghanatimirayoḥ
|
घनतिमिराणाम्
ghanatimirāṇām
|
Locative |
घनतिमिरे
ghanatimire
|
घनतिमिरयोः
ghanatimirayoḥ
|
घनतिमिरेषु
ghanatimireṣu
|