Sanskrit tools

Sanskrit declension


Declension of घनतोय ghanatoya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनतोयम् ghanatoyam
घनतोये ghanatoye
घनतोयानि ghanatoyāni
Vocative घनतोय ghanatoya
घनतोये ghanatoye
घनतोयानि ghanatoyāni
Accusative घनतोयम् ghanatoyam
घनतोये ghanatoye
घनतोयानि ghanatoyāni
Instrumental घनतोयेन ghanatoyena
घनतोयाभ्याम् ghanatoyābhyām
घनतोयैः ghanatoyaiḥ
Dative घनतोयाय ghanatoyāya
घनतोयाभ्याम् ghanatoyābhyām
घनतोयेभ्यः ghanatoyebhyaḥ
Ablative घनतोयात् ghanatoyāt
घनतोयाभ्याम् ghanatoyābhyām
घनतोयेभ्यः ghanatoyebhyaḥ
Genitive घनतोयस्य ghanatoyasya
घनतोययोः ghanatoyayoḥ
घनतोयानाम् ghanatoyānām
Locative घनतोये ghanatoye
घनतोययोः ghanatoyayoḥ
घनतोयेषु ghanatoyeṣu