Sanskrit tools

Sanskrit declension


Declension of घनधातु ghanadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनधातुः ghanadhātuḥ
घनधातू ghanadhātū
घनधातवः ghanadhātavaḥ
Vocative घनधातो ghanadhāto
घनधातू ghanadhātū
घनधातवः ghanadhātavaḥ
Accusative घनधातुम् ghanadhātum
घनधातू ghanadhātū
घनधातून् ghanadhātūn
Instrumental घनधातुना ghanadhātunā
घनधातुभ्याम् ghanadhātubhyām
घनधातुभिः ghanadhātubhiḥ
Dative घनधातवे ghanadhātave
घनधातुभ्याम् ghanadhātubhyām
घनधातुभ्यः ghanadhātubhyaḥ
Ablative घनधातोः ghanadhātoḥ
घनधातुभ्याम् ghanadhātubhyām
घनधातुभ्यः ghanadhātubhyaḥ
Genitive घनधातोः ghanadhātoḥ
घनधात्वोः ghanadhātvoḥ
घनधातूनाम् ghanadhātūnām
Locative घनधातौ ghanadhātau
घनधात्वोः ghanadhātvoḥ
घनधातुषु ghanadhātuṣu