| Singular | Dual | Plural |
Nominative |
घनधातुः
ghanadhātuḥ
|
घनधातू
ghanadhātū
|
घनधातवः
ghanadhātavaḥ
|
Vocative |
घनधातो
ghanadhāto
|
घनधातू
ghanadhātū
|
घनधातवः
ghanadhātavaḥ
|
Accusative |
घनधातुम्
ghanadhātum
|
घनधातू
ghanadhātū
|
घनधातून्
ghanadhātūn
|
Instrumental |
घनधातुना
ghanadhātunā
|
घनधातुभ्याम्
ghanadhātubhyām
|
घनधातुभिः
ghanadhātubhiḥ
|
Dative |
घनधातवे
ghanadhātave
|
घनधातुभ्याम्
ghanadhātubhyām
|
घनधातुभ्यः
ghanadhātubhyaḥ
|
Ablative |
घनधातोः
ghanadhātoḥ
|
घनधातुभ्याम्
ghanadhātubhyām
|
घनधातुभ्यः
ghanadhātubhyaḥ
|
Genitive |
घनधातोः
ghanadhātoḥ
|
घनधात्वोः
ghanadhātvoḥ
|
घनधातूनाम्
ghanadhātūnām
|
Locative |
घनधातौ
ghanadhātau
|
घनधात्वोः
ghanadhātvoḥ
|
घनधातुषु
ghanadhātuṣu
|