| Singular | Dual | Plural |
Nominative |
घनध्वनिः
ghanadhvaniḥ
|
घनध्वनी
ghanadhvanī
|
घनध्वनयः
ghanadhvanayaḥ
|
Vocative |
घनध्वने
ghanadhvane
|
घनध्वनी
ghanadhvanī
|
घनध्वनयः
ghanadhvanayaḥ
|
Accusative |
घनध्वनिम्
ghanadhvanim
|
घनध्वनी
ghanadhvanī
|
घनध्वनीन्
ghanadhvanīn
|
Instrumental |
घनध्वनिना
ghanadhvaninā
|
घनध्वनिभ्याम्
ghanadhvanibhyām
|
घनध्वनिभिः
ghanadhvanibhiḥ
|
Dative |
घनध्वनये
ghanadhvanaye
|
घनध्वनिभ्याम्
ghanadhvanibhyām
|
घनध्वनिभ्यः
ghanadhvanibhyaḥ
|
Ablative |
घनध्वनेः
ghanadhvaneḥ
|
घनध्वनिभ्याम्
ghanadhvanibhyām
|
घनध्वनिभ्यः
ghanadhvanibhyaḥ
|
Genitive |
घनध्वनेः
ghanadhvaneḥ
|
घनध्वन्योः
ghanadhvanyoḥ
|
घनध्वनीनाम्
ghanadhvanīnām
|
Locative |
घनध्वनौ
ghanadhvanau
|
घनध्वन्योः
ghanadhvanyoḥ
|
घनध्वनिषु
ghanadhvaniṣu
|