| Singular | Dual | Plural |
Nominative |
घनपल्लवः
ghanapallavaḥ
|
घनपल्लवौ
ghanapallavau
|
घनपल्लवाः
ghanapallavāḥ
|
Vocative |
घनपल्लव
ghanapallava
|
घनपल्लवौ
ghanapallavau
|
घनपल्लवाः
ghanapallavāḥ
|
Accusative |
घनपल्लवम्
ghanapallavam
|
घनपल्लवौ
ghanapallavau
|
घनपल्लवान्
ghanapallavān
|
Instrumental |
घनपल्लवेन
ghanapallavena
|
घनपल्लवाभ्याम्
ghanapallavābhyām
|
घनपल्लवैः
ghanapallavaiḥ
|
Dative |
घनपल्लवाय
ghanapallavāya
|
घनपल्लवाभ्याम्
ghanapallavābhyām
|
घनपल्लवेभ्यः
ghanapallavebhyaḥ
|
Ablative |
घनपल्लवात्
ghanapallavāt
|
घनपल्लवाभ्याम्
ghanapallavābhyām
|
घनपल्लवेभ्यः
ghanapallavebhyaḥ
|
Genitive |
घनपल्लवस्य
ghanapallavasya
|
घनपल्लवयोः
ghanapallavayoḥ
|
घनपल्लवानाम्
ghanapallavānām
|
Locative |
घनपल्लवे
ghanapallave
|
घनपल्लवयोः
ghanapallavayoḥ
|
घनपल्लवेषु
ghanapallaveṣu
|