| Singular | Dual | Plural |
Nominative |
घनपाषण्डः
ghanapāṣaṇḍaḥ
|
घनपाषण्डौ
ghanapāṣaṇḍau
|
घनपाषण्डाः
ghanapāṣaṇḍāḥ
|
Vocative |
घनपाषण्ड
ghanapāṣaṇḍa
|
घनपाषण्डौ
ghanapāṣaṇḍau
|
घनपाषण्डाः
ghanapāṣaṇḍāḥ
|
Accusative |
घनपाषण्डम्
ghanapāṣaṇḍam
|
घनपाषण्डौ
ghanapāṣaṇḍau
|
घनपाषण्डान्
ghanapāṣaṇḍān
|
Instrumental |
घनपाषण्डेन
ghanapāṣaṇḍena
|
घनपाषण्डाभ्याम्
ghanapāṣaṇḍābhyām
|
घनपाषण्डैः
ghanapāṣaṇḍaiḥ
|
Dative |
घनपाषण्डाय
ghanapāṣaṇḍāya
|
घनपाषण्डाभ्याम्
ghanapāṣaṇḍābhyām
|
घनपाषण्डेभ्यः
ghanapāṣaṇḍebhyaḥ
|
Ablative |
घनपाषण्डात्
ghanapāṣaṇḍāt
|
घनपाषण्डाभ्याम्
ghanapāṣaṇḍābhyām
|
घनपाषण्डेभ्यः
ghanapāṣaṇḍebhyaḥ
|
Genitive |
घनपाषण्डस्य
ghanapāṣaṇḍasya
|
घनपाषण्डयोः
ghanapāṣaṇḍayoḥ
|
घनपाषण्डानाम्
ghanapāṣaṇḍānām
|
Locative |
घनपाषण्डे
ghanapāṣaṇḍe
|
घनपाषण्डयोः
ghanapāṣaṇḍayoḥ
|
घनपाषण्डेषु
ghanapāṣaṇḍeṣu
|