| Singular | Dual | Plural |
Nominative |
घनभित्तिः
ghanabhittiḥ
|
घनभित्ती
ghanabhittī
|
घनभित्तयः
ghanabhittayaḥ
|
Vocative |
घनभित्ते
ghanabhitte
|
घनभित्ती
ghanabhittī
|
घनभित्तयः
ghanabhittayaḥ
|
Accusative |
घनभित्तिम्
ghanabhittim
|
घनभित्ती
ghanabhittī
|
घनभित्तीन्
ghanabhittīn
|
Instrumental |
घनभित्तिना
ghanabhittinā
|
घनभित्तिभ्याम्
ghanabhittibhyām
|
घनभित्तिभिः
ghanabhittibhiḥ
|
Dative |
घनभित्तये
ghanabhittaye
|
घनभित्तिभ्याम्
ghanabhittibhyām
|
घनभित्तिभ्यः
ghanabhittibhyaḥ
|
Ablative |
घनभित्तेः
ghanabhitteḥ
|
घनभित्तिभ्याम्
ghanabhittibhyām
|
घनभित्तिभ्यः
ghanabhittibhyaḥ
|
Genitive |
घनभित्तेः
ghanabhitteḥ
|
घनभित्त्योः
ghanabhittyoḥ
|
घनभित्तीनाम्
ghanabhittīnām
|
Locative |
घनभित्तौ
ghanabhittau
|
घनभित्त्योः
ghanabhittyoḥ
|
घनभित्तिषु
ghanabhittiṣu
|