Sanskrit tools

Sanskrit declension


Declension of घनभित्ति ghanabhitti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनभित्तिः ghanabhittiḥ
घनभित्ती ghanabhittī
घनभित्तयः ghanabhittayaḥ
Vocative घनभित्ते ghanabhitte
घनभित्ती ghanabhittī
घनभित्तयः ghanabhittayaḥ
Accusative घनभित्तिम् ghanabhittim
घनभित्ती ghanabhittī
घनभित्तीः ghanabhittīḥ
Instrumental घनभित्त्या ghanabhittyā
घनभित्तिभ्याम् ghanabhittibhyām
घनभित्तिभिः ghanabhittibhiḥ
Dative घनभित्तये ghanabhittaye
घनभित्त्यै ghanabhittyai
घनभित्तिभ्याम् ghanabhittibhyām
घनभित्तिभ्यः ghanabhittibhyaḥ
Ablative घनभित्तेः ghanabhitteḥ
घनभित्त्याः ghanabhittyāḥ
घनभित्तिभ्याम् ghanabhittibhyām
घनभित्तिभ्यः ghanabhittibhyaḥ
Genitive घनभित्तेः ghanabhitteḥ
घनभित्त्याः ghanabhittyāḥ
घनभित्त्योः ghanabhittyoḥ
घनभित्तीनाम् ghanabhittīnām
Locative घनभित्तौ ghanabhittau
घनभित्त्याम् ghanabhittyām
घनभित्त्योः ghanabhittyoḥ
घनभित्तिषु ghanabhittiṣu