Singular | Dual | Plural | |
Nominative |
घनभित्तिः
ghanabhittiḥ |
घनभित्ती
ghanabhittī |
घनभित्तयः
ghanabhittayaḥ |
Vocative |
घनभित्ते
ghanabhitte |
घनभित्ती
ghanabhittī |
घनभित्तयः
ghanabhittayaḥ |
Accusative |
घनभित्तिम्
ghanabhittim |
घनभित्ती
ghanabhittī |
घनभित्तीः
ghanabhittīḥ |
Instrumental |
घनभित्त्या
ghanabhittyā |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभिः
ghanabhittibhiḥ |
Dative |
घनभित्तये
ghanabhittaye घनभित्त्यै ghanabhittyai |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभ्यः
ghanabhittibhyaḥ |
Ablative |
घनभित्तेः
ghanabhitteḥ घनभित्त्याः ghanabhittyāḥ |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभ्यः
ghanabhittibhyaḥ |
Genitive |
घनभित्तेः
ghanabhitteḥ घनभित्त्याः ghanabhittyāḥ |
घनभित्त्योः
ghanabhittyoḥ |
घनभित्तीनाम्
ghanabhittīnām |
Locative |
घनभित्तौ
ghanabhittau घनभित्त्याम् ghanabhittyām |
घनभित्त्योः
ghanabhittyoḥ |
घनभित्तिषु
ghanabhittiṣu |