Singular | Dual | Plural | |
Nominative |
घनमूलः
ghanamūlaḥ |
घनमूलौ
ghanamūlau |
घनमूलाः
ghanamūlāḥ |
Vocative |
घनमूल
ghanamūla |
घनमूलौ
ghanamūlau |
घनमूलाः
ghanamūlāḥ |
Accusative |
घनमूलम्
ghanamūlam |
घनमूलौ
ghanamūlau |
घनमूलान्
ghanamūlān |
Instrumental |
घनमूलेन
ghanamūlena |
घनमूलाभ्याम्
ghanamūlābhyām |
घनमूलैः
ghanamūlaiḥ |
Dative |
घनमूलाय
ghanamūlāya |
घनमूलाभ्याम्
ghanamūlābhyām |
घनमूलेभ्यः
ghanamūlebhyaḥ |
Ablative |
घनमूलात्
ghanamūlāt |
घनमूलाभ्याम्
ghanamūlābhyām |
घनमूलेभ्यः
ghanamūlebhyaḥ |
Genitive |
घनमूलस्य
ghanamūlasya |
घनमूलयोः
ghanamūlayoḥ |
घनमूलानाम्
ghanamūlānām |
Locative |
घनमूले
ghanamūle |
घनमूलयोः
ghanamūlayoḥ |
घनमूलेषु
ghanamūleṣu |