Sanskrit tools

Sanskrit declension


Declension of घनमूल ghanamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनमूलम् ghanamūlam
घनमूले ghanamūle
घनमूलानि ghanamūlāni
Vocative घनमूल ghanamūla
घनमूले ghanamūle
घनमूलानि ghanamūlāni
Accusative घनमूलम् ghanamūlam
घनमूले ghanamūle
घनमूलानि ghanamūlāni
Instrumental घनमूलेन ghanamūlena
घनमूलाभ्याम् ghanamūlābhyām
घनमूलैः ghanamūlaiḥ
Dative घनमूलाय ghanamūlāya
घनमूलाभ्याम् ghanamūlābhyām
घनमूलेभ्यः ghanamūlebhyaḥ
Ablative घनमूलात् ghanamūlāt
घनमूलाभ्याम् ghanamūlābhyām
घनमूलेभ्यः ghanamūlebhyaḥ
Genitive घनमूलस्य ghanamūlasya
घनमूलयोः ghanamūlayoḥ
घनमूलानाम् ghanamūlānām
Locative घनमूले ghanamūle
घनमूलयोः ghanamūlayoḥ
घनमूलेषु ghanamūleṣu