Singular | Dual | Plural | |
Nominative |
घनरवः
ghanaravaḥ |
घनरवौ
ghanaravau |
घनरवाः
ghanaravāḥ |
Vocative |
घनरव
ghanarava |
घनरवौ
ghanaravau |
घनरवाः
ghanaravāḥ |
Accusative |
घनरवम्
ghanaravam |
घनरवौ
ghanaravau |
घनरवान्
ghanaravān |
Instrumental |
घनरवेण
ghanaraveṇa |
घनरवाभ्याम्
ghanaravābhyām |
घनरवैः
ghanaravaiḥ |
Dative |
घनरवाय
ghanaravāya |
घनरवाभ्याम्
ghanaravābhyām |
घनरवेभ्यः
ghanaravebhyaḥ |
Ablative |
घनरवात्
ghanaravāt |
घनरवाभ्याम्
ghanaravābhyām |
घनरवेभ्यः
ghanaravebhyaḥ |
Genitive |
घनरवस्य
ghanaravasya |
घनरवयोः
ghanaravayoḥ |
घनरवाणाम्
ghanaravāṇām |
Locative |
घनरवे
ghanarave |
घनरवयोः
ghanaravayoḥ |
घनरवेषु
ghanaraveṣu |