| Singular | Dual | Plural |
Nominative |
घनरुचिरकलापम्
ghanarucirakalāpam
|
घनरुचिरकलापे
ghanarucirakalāpe
|
घनरुचिरकलापानि
ghanarucirakalāpāni
|
Vocative |
घनरुचिरकलाप
ghanarucirakalāpa
|
घनरुचिरकलापे
ghanarucirakalāpe
|
घनरुचिरकलापानि
ghanarucirakalāpāni
|
Accusative |
घनरुचिरकलापम्
ghanarucirakalāpam
|
घनरुचिरकलापे
ghanarucirakalāpe
|
घनरुचिरकलापानि
ghanarucirakalāpāni
|
Instrumental |
घनरुचिरकलापेन
ghanarucirakalāpena
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापैः
ghanarucirakalāpaiḥ
|
Dative |
घनरुचिरकलापाय
ghanarucirakalāpāya
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापेभ्यः
ghanarucirakalāpebhyaḥ
|
Ablative |
घनरुचिरकलापात्
ghanarucirakalāpāt
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापेभ्यः
ghanarucirakalāpebhyaḥ
|
Genitive |
घनरुचिरकलापस्य
ghanarucirakalāpasya
|
घनरुचिरकलापयोः
ghanarucirakalāpayoḥ
|
घनरुचिरकलापानाम्
ghanarucirakalāpānām
|
Locative |
घनरुचिरकलापे
ghanarucirakalāpe
|
घनरुचिरकलापयोः
ghanarucirakalāpayoḥ
|
घनरुचिरकलापेषु
ghanarucirakalāpeṣu
|