Sanskrit tools

Sanskrit declension


Declension of घनवास ghanavāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनवासः ghanavāsaḥ
घनवासौ ghanavāsau
घनवासाः ghanavāsāḥ
Vocative घनवास ghanavāsa
घनवासौ ghanavāsau
घनवासाः ghanavāsāḥ
Accusative घनवासम् ghanavāsam
घनवासौ ghanavāsau
घनवासान् ghanavāsān
Instrumental घनवासेन ghanavāsena
घनवासाभ्याम् ghanavāsābhyām
घनवासैः ghanavāsaiḥ
Dative घनवासाय ghanavāsāya
घनवासाभ्याम् ghanavāsābhyām
घनवासेभ्यः ghanavāsebhyaḥ
Ablative घनवासात् ghanavāsāt
घनवासाभ्याम् ghanavāsābhyām
घनवासेभ्यः ghanavāsebhyaḥ
Genitive घनवासस्य ghanavāsasya
घनवासयोः ghanavāsayoḥ
घनवासानाम् ghanavāsānām
Locative घनवासे ghanavāse
घनवासयोः ghanavāsayoḥ
घनवासेषु ghanavāseṣu