Sanskrit tools

Sanskrit declension


Declension of घनव्यपाय ghanavyapāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनव्यपायः ghanavyapāyaḥ
घनव्यपायौ ghanavyapāyau
घनव्यपायाः ghanavyapāyāḥ
Vocative घनव्यपाय ghanavyapāya
घनव्यपायौ ghanavyapāyau
घनव्यपायाः ghanavyapāyāḥ
Accusative घनव्यपायम् ghanavyapāyam
घनव्यपायौ ghanavyapāyau
घनव्यपायान् ghanavyapāyān
Instrumental घनव्यपायेन ghanavyapāyena
घनव्यपायाभ्याम् ghanavyapāyābhyām
घनव्यपायैः ghanavyapāyaiḥ
Dative घनव्यपायाय ghanavyapāyāya
घनव्यपायाभ्याम् ghanavyapāyābhyām
घनव्यपायेभ्यः ghanavyapāyebhyaḥ
Ablative घनव्यपायात् ghanavyapāyāt
घनव्यपायाभ्याम् ghanavyapāyābhyām
घनव्यपायेभ्यः ghanavyapāyebhyaḥ
Genitive घनव्यपायस्य ghanavyapāyasya
घनव्यपाययोः ghanavyapāyayoḥ
घनव्यपायानाम् ghanavyapāyānām
Locative घनव्यपाये ghanavyapāye
घनव्यपाययोः ghanavyapāyayoḥ
घनव्यपायेषु ghanavyapāyeṣu