Sanskrit tools

Sanskrit declension


Declension of घनव्यूह ghanavyūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनव्यूहः ghanavyūhaḥ
घनव्यूहौ ghanavyūhau
घनव्यूहाः ghanavyūhāḥ
Vocative घनव्यूह ghanavyūha
घनव्यूहौ ghanavyūhau
घनव्यूहाः ghanavyūhāḥ
Accusative घनव्यूहम् ghanavyūham
घनव्यूहौ ghanavyūhau
घनव्यूहान् ghanavyūhān
Instrumental घनव्यूहेन ghanavyūhena
घनव्यूहाभ्याम् ghanavyūhābhyām
घनव्यूहैः ghanavyūhaiḥ
Dative घनव्यूहाय ghanavyūhāya
घनव्यूहाभ्याम् ghanavyūhābhyām
घनव्यूहेभ्यः ghanavyūhebhyaḥ
Ablative घनव्यूहात् ghanavyūhāt
घनव्यूहाभ्याम् ghanavyūhābhyām
घनव्यूहेभ्यः ghanavyūhebhyaḥ
Genitive घनव्यूहस्य ghanavyūhasya
घनव्यूहयोः ghanavyūhayoḥ
घनव्यूहानाम् ghanavyūhānām
Locative घनव्यूहे ghanavyūhe
घनव्यूहयोः ghanavyūhayoḥ
घनव्यूहेषु ghanavyūheṣu