| Singular | Dual | Plural |
Nominative |
घनव्यूहः
ghanavyūhaḥ
|
घनव्यूहौ
ghanavyūhau
|
घनव्यूहाः
ghanavyūhāḥ
|
Vocative |
घनव्यूह
ghanavyūha
|
घनव्यूहौ
ghanavyūhau
|
घनव्यूहाः
ghanavyūhāḥ
|
Accusative |
घनव्यूहम्
ghanavyūham
|
घनव्यूहौ
ghanavyūhau
|
घनव्यूहान्
ghanavyūhān
|
Instrumental |
घनव्यूहेन
ghanavyūhena
|
घनव्यूहाभ्याम्
ghanavyūhābhyām
|
घनव्यूहैः
ghanavyūhaiḥ
|
Dative |
घनव्यूहाय
ghanavyūhāya
|
घनव्यूहाभ्याम्
ghanavyūhābhyām
|
घनव्यूहेभ्यः
ghanavyūhebhyaḥ
|
Ablative |
घनव्यूहात्
ghanavyūhāt
|
घनव्यूहाभ्याम्
ghanavyūhābhyām
|
घनव्यूहेभ्यः
ghanavyūhebhyaḥ
|
Genitive |
घनव्यूहस्य
ghanavyūhasya
|
घनव्यूहयोः
ghanavyūhayoḥ
|
घनव्यूहानाम्
ghanavyūhānām
|
Locative |
घनव्यूहे
ghanavyūhe
|
घनव्यूहयोः
ghanavyūhayoḥ
|
घनव्यूहेषु
ghanavyūheṣu
|